Course Category: 10.कन्थामाणिक्यम् (गुदड़ी का लाल)

A.पाठ परिचयः II

B.भवानीदत्त - सेवकानां मध्ये संवादः (भवानीदत्तस्य क्रोधप्रकटीकरणम्)

C. रत्ना - भवानीदत्तयोः संवादः

D. सिन्धु - भवानीदत्तयोः संवादः ( १ )

E.सिन्धु - भवानीदत्तयोः संवादः ( २ ), रत्नायाः क्रोधप्रकटीकरणञ्च

F.सिन्धु - भवानीदत्तयोः संवादः ( २ ), रत्नायाः क्रोधप्रकटीकरणञ्च

G.रत्नाभवानीदत्तयोः सिन्धोः विषये चिन्ता (तयोः संवादः)

H.सिन्धोः गृहे आनयनम्, भवानीदत्तसोमधरयोः सिन्धोः विषये वार्ता

I.सिन्धु - रत्ना - सोमधर - भवानीदत्तानां मध्ये संवादः

J.भवानीदत्तस्य हृदयपरिवर्तनम्, पङ्केऽपि कमलं विकसति, कन्थामाणिक्यम् इति अनयो: सार्थकता च

K. अभ्यासप्रश्नाः (प्रथमतः चतुर्थप्रश्नपर्यन्तम्)

L.अभ्यासप्रश्नाः (पञ्चतः नवमप्रश्नपर्यन्तम्)

A.षत्वविधानम्

Copyright 2023 © Mission Gyan. All Rights Reserved

cross linkedin facebook pinterest youtube rss twitter instagram facebook-blank rss-blank linkedin-blank pinterest youtube twitter instagram